P1.5 Ultra-fine Pitch Indoor LED Display इति किम्?
P1.5 अल्ट्रा-फाइन पिच् इण्डोर एलईडी डिस्प्ले उच्च-रिजोल्यूशन-डिजिटल-स्क्रीन् अस्ति यस्मिन् 1.5mm पिक्सेल-पिच् दृश्यते । इदं सुचारुवर्णसंक्रमणैः उत्तमकान्तिएकरूपतायाः च सह तीक्ष्णं, स्पष्टं च चित्रं प्रदाति, सटीकं सजीवं च दृश्यं सुनिश्चितं करोति ।
निकटपरिधिदृश्यार्थं विनिर्मितः अयं प्रदर्शनः निर्विघ्नप्रतिबिम्बगुणवत्तां, विस्तृतदृश्यकोणान्, स्थिरप्रदर्शनं च प्रदाति । अस्य मॉड्यूलर-स्लिम्-डिजाइनः सुलभ-स्थापनस्य, अनुरक्षणस्य च अनुमतिं ददाति, ऊर्जा-कुशल-सञ्चालनं दीर्घकालीन-विश्वसनीयतायाः समर्थनं करोति ।
मंच पृष्ठभूमि एलईडी प्रदर्शन
मञ्चपृष्ठभूमिः एलईडी प्रदर्शनं गतिशीलघटनानां, संगीतसङ्गीतस्य, प्रदर्शनीनां, विसर्जनशीलदृश्यानुभवानाम् च कृते डिजाइनं कृतं उच्चप्रदर्शनयुक्तं, मॉड्यूलर एलईडी-पर्दे अस्ति । एतेषु प्रदर्शनेषु अति-पतली-मन्त्रिमण्डलानि, उच्च-प्रकाशः (≥800 निट्), तथा च 7680Hz ताजगी-दराः सन्ति येन झिलमिलः समाप्तः भवति, येन कैमराणां लाइव-दर्शकानां च कृते सुचारु-प्लेबैक् सुनिश्चितः भवति CNC-यन्त्रेण निर्मितसटीकता (0.1mm सहिष्णुता) तथा निर्बाधस्प्लिसिंग् इत्यनेन सह, ते सीधा, वक्र, अथवा 45° समकोणविन्यासेषु तीक्ष्णं, सजीवं दृश्यं प्रदास्यन्ति मञ्चपृष्ठभूमिषु आदर्शः, RF-GK श्रृङ्खला IP68 जलरोधकं, GOB प्रौद्योगिकी, तथा च डाई-कास्ट् एल्युमिनियम-मन्त्रिमण्डलानां संयोजनं करोति यत् इण्डोर-बहिः-वातावरणयोः स्थायित्वस्य कृते भवति
मञ्चपृष्ठभूमि एलईडी प्रदर्शनं किमर्थं चिनोतु?
मञ्चपृष्ठभूमिः LED Displays इवेण्ट् सेटअप्स् मध्ये बहुमुख्यतायाः विश्वसनीयतायाः च कृते अभियांत्रिकी कृता अस्ति । उदाहरणार्थं RF-GK श्रृङ्खला 500×500mm तथा 500×1000mm मॉड्यूल् समर्थयति, यत् L-आकारः, ऊर्ध्वाधर-ढेरः, अथवा वक्र-पर्दे इत्यादीन् जटिल-विन्यासान् सक्षमं करोति 178° अति-विस्तृतदृश्यकोणैः सह, एते प्रदर्शनाः कस्मात् अपि कोणात् सुसंगतं वर्णं प्रकाशं च सुनिश्चितयन्ति, निकट-प्रदर्शनस्य अथवा बृहत्-परिमाणस्य स्थलानां कृते परिपूर्णम् तेषां द्रुत-लॉक-स्थापन-प्रणाली (10-सेकेण्ड्-सेटअप) तथा अग्रे/पृष्ठे अनुरक्षण-प्रवेशः अवकाशसमयं न्यूनीकरोति, यदा तु न्यून-विद्युत्-उपभोगः (≤600W/m2) तथा >100,000-घण्टा-आयुः च नित्य-भाडानां कृते तेषां व्यय-प्रभाविणः भवन्ति संगीतसङ्गीतस्य, खुदराप्रचारस्य, सार्वजनिककलास्थापनस्य वा कृते वा, एते प्रदर्शनानि अत्याधुनिकप्रौद्योगिकीम् उपयोक्तृ-अनुकूल-डिजाइनेन सह मिश्रयन्ति ।