P4.81 किराये चरणस्य LED प्रदर्शनपर्दे किम्?
P4.81 किरायापदस्य LED प्रदर्शनपर्दे गतिशीलघटनावातावरणेषु अस्थायीसेटअपस्य कृते विशेषरूपेण निर्मितं मॉड्यूलरडिजिटलप्रदर्शनप्रणाली अस्ति । इदं मापनं पटलस्य रिजोल्यूशनघनत्वं परिभाषयति तथा च मध्यमदृश्यदूराणां कृते अनुकूलितं भवति, येन बृहत्तरस्थलानां कृते चित्रस्पष्टतायाः मूल्यदक्षतायाः च मध्ये संतुलनं भवति
पोर्टेबिलिटी, द्रुतस्थापनं, मापनीयतां च मनसि कृत्वा डिजाइनं कृतम्, P4.81 किराये LED-पर्देषु हल्के पटलसंरचनानि मानकीकृत-लॉकिंग्-तन्त्राणि च सन्ति येन द्रुत-संयोजनं विच्छेदनं च भवति एतेषां पटलानां प्रबन्धनं उन्नत-वीडियो-प्रक्रियाकरण-प्रणालीद्वारा भवति, येन संकेत-निवेशस्य, समन्वयनस्य, प्रदर्शन-विन्यासस्य च सटीकं नियन्त्रणं सक्षमं भवति । तेषां मॉड्यूलर-वास्तुकला लचीलानां विन्यासानां समर्थनं करोति, यत् विभिन्न-मञ्च-निर्माण-अथवा उत्पादन-आवश्यकतानां आवश्यकतानुसारं स्क्रीन-भित्ति-आकारं, पुनः आकारं, विस्तारं वा कर्तुं शक्नोति