NovaStar A5S Plus-N Mini Receiving Card – उत्पादस्य अवलोकनम्
दनोवास्टार ए 5 एस प्लस-एनसूक्ष्म-पिच-एलईडी-प्रदर्शनानां कृते डिजाइनं कृतं संकुचितं, उच्च-प्रदर्शन-ग्राहक-कार्डम् अस्ति । पर्यन्तं संकल्पानां समर्थनम्प्रतिपत्तेः ५१२×३८४ पिक्सेल्(NovaLCT V5.3.1 अथवा ततः परं आवश्यकम्), एतत् उन्नतप्रतिबिम्बसंसाधनक्षमतां प्रदाति यत् दृश्यप्रदर्शनं उपयोक्तृअनुभवं च महत्त्वपूर्णतया वर्धयति ।
मुख्यविशेषताः : १.
रङ्ग प्रबन्धन: प्रदर्शने सटीकं सुसंगतं च वर्णप्रजननार्थं बहुवर्णपरिसरयोः मध्ये निर्विघ्नस्विचिंग् इत्यस्य अनुमतिं ददाति ।
18Bit+ रङ्ग गभीरता: ग्रेस्केल प्रतिनिधित्वं 4x यावत् वर्धयति, प्रभावीरूपेण न्यूनप्रकाशस्तरस्य ग्रेस्केलहानिः न्यूनीकरोति तथा च सुचारुतरं ढालं अधिकप्राकृतिकसंक्रमणं च प्रदाति
पिक्सेल-स्तरीय चमक एवं क्रोमा मापन: यदा सह प्रयुक्तःनोवाएलसीटीतथानोवासीएलबी, कार्डं प्रत्येकस्य व्यक्तिगत-एलईडी-इत्यस्य सटीक-मापनं सक्षमं करोति, रङ्ग-असङ्गतिं समाप्तं करोति तथा च सम्पूर्ण-पर्दे एकरूप-प्रकाशं वर्णात्मकतां च सुनिश्चितं करोति
त्वरित सीम समायोजन: मॉड्यूल अथवा कैबिनेट स्प्लिसिंग् इत्यनेन उत्पन्नानि गहरे वा उज्ज्वलानि वा रेखाः वास्तविकसमये सम्यक् करोति, समग्रदृश्यनिरन्तरतायां सुधारं करोति । एतत् कार्यं विडियो स्रोतं परिवर्तनं विना तत्क्षणमेव प्रयोक्तुं शक्यते (NovaLCT V5.2.0 अथवा ततः परं आवश्यकम्) ।
कम विलम्बता मोड: विडियो संचरणविलम्बं यथा न्यूनं भवति तावत् न्यूनीकरोति१ फ्रेम, लाइव इवेण्ट्स् तथा वास्तविकसमयप्रसारणस्य कृते आदर्शः (ड्राइवर ICs युक्तानां मॉड्यूलानां आवश्यकता वर्तते येषु अन्तःनिर्मितं RAM अन्तर्भवति) ।
3D समर्थनम्: संगतप्रेषणकार्डैः अथवा नियन्त्रकैः सह उपयोगे स्टीरियोस्कोपिक् 3D आउटपुट् सक्षमं करोति, विमर्शपूर्णं दृश्यानुभवं प्रदाति ।
व्यक्तिगत आरजीबी गामा समायोजन: न्यूनधूसरपरिस्थितौ उन्नतप्रतिबिम्बसटीकतायै, उत्तमं श्वेतसंतुलननियन्त्रणं च कृते लाल, हरित, नीले च गामावक्रयोः स्वतन्त्रं समायोजनं प्रदाति
बिम्ब परिभ्रमणम्: मध्ये परिभ्रमणस्य समर्थनं करोति९०° वृद्धिः (०°, ९०°, १८०°, २७०°) २.लचीलस्थापनविन्यासानां कृते ।
A5S Plus-N इत्यस्य उपयोगं करोतिउच्च-घनत्वयुक्ताः संयोजकाःधूलस्य स्पन्दनस्य च प्रभावं न्यूनीकृत्य चुनौतीपूर्णवातावरणेषु विश्वसनीयसञ्चारं सुनिश्चितं कर्तुं। पर्यन्तं समर्थयतिसमानान्तर-आरजीबी-दत्तांशस्य ३२ समूहाःवाक्रमिकदत्तांशस्य ६४ समूहाः(फर्मवेयर उन्नयनेन सह १२८ समूहेषु विस्तारणीयः), बृहत्तरप्रदर्शनसेटअपस्य कृते मापनीयतां प्रदाति ।
एकेन सह डिजाइनं कृतम्EMC Class B अनुरूपं हार्डवेयर विन्यासः, A5S Plus-N उत्तमं विद्युत्चुम्बकीयसङ्गतिं सुनिश्चितं करोति, येन इदं आन्तरिक-बहिः-अनुप्रयोगानाम् विस्तृत-श्रेणीं कृते उपयुक्तं भवति । अस्य आरक्षिताः पिन-शीर्षकाः उपयोक्तृ-आवश्यकतानां आधारेण कस्टम्-कार्यक्षमता-एकीकरणस्य अपि अनुमतिं ददति ।
अस्य दृढविशेषतासमूहस्य, संकुचितस्य डिजाइनस्य च सह,...A5S Plus-Nप्रसारणं, किरायामञ्चनं, निगमप्रस्तुतिः, डिजिटलचिह्नवातावरणं च उच्चगुणवत्तायुक्तानां एलईडीप्रदर्शनानां कृते आदर्शसमाधानम् अस्ति ।