LED Floor Display for Sports Events | Durable, Interactive & Impact-Driven Floor Solutions

यात्रा opto 2025-08-12 6325

Reinvent the Game Floor with Dynamic LED Floor Displays

क्रीडाकार्यक्रमाः केवलं स्पर्धायाः विषये एव न भवन्ति-ते उच्च-ऊर्जा-प्रदर्शनानि अपि सन्ति ये प्रेक्षकान् प्रत्येकं कोणात् आकर्षयन्ति। एकःक्रीडाकार्यक्रमेषु एलईडी तलप्रदर्शनम्क्रीडातलं गतिशीलदृश्यमञ्चे परिणमयति। क्रीडात् पूर्वपरिचयस्य, अन्तरक्रियाशीलप्रशंसकक्षेत्रस्य, अथवा अर्धसमयप्रदर्शनस्य कृते उपयुज्यते वा, अस्माकं LED-तलसमाधानं नेत्रयोः आकर्षकदृश्यानि, अन्तरक्रियाशीलतां, सुरक्षां च प्रदाति-सर्वं संलग्नतां मनोरञ्जनमूल्यं च वर्धयितुं विनिर्मितम् अस्ति।

पारम्परिकतलाः पर्याप्तं दृश्यप्रभावं किमर्थं न ददति

पारम्परिकक्रीडातलस्य-काष्ठस्य, विनाइलस्य, अथवा कृत्रिमसामग्रीणां-आधुनिकप्रशंसकअनुभवस्य विषये अनेकाः सीमाः सन्ति:

  • शून्यं दृश्यनिर्गमम्: स्थिरतलाः ब्राण्डिंग्, एनिमेशनं, बहुमाध्यमसामग्री वा प्रदर्शयितुं न शक्नुवन्ति ।

  • अन्तरक्रियाशीलतायाः अभावः: प्रशंसकैः वा क्रीडकैः सह वास्तविकसमये सङ्गतिः नास्ति।

  • मूल्यवर्धितं विज्ञापनं नास्ति: प्रायोजकस्य प्रकाशनस्य वा गतिशीलसन्देशस्य वा अवसरः नास्ति।

  • नियतं रूपम्: भिन्न-भिन्न-कार्यक्रमेषु, विषयेषु, अवसरेषु वा अनुकूलतां प्राप्तुं न शक्नोति।

इति कुत्रएलईडी तल प्रदर्शनम्excel—भवतः स्थलस्य भूपृष्ठं सजीवं, अन्तरक्रियाशीलं कैनवासं परिणमयति यत् दृश्यसञ्चारं मुद्रीकरणं च प्रवर्धयति।

LED Floor Display for Sports Events

LED Floor Displays क्रीडास्थलानां कृते आदर्शं किं करोति?

अस्माकं एलईडी-तलसमाधानं विशेषतया उच्च-प्रभाव-उच्च-यातायात-वातावरणानां कृते अभियंता अस्ति । अत्र ते किं अर्पयन्ति-

  • उच्च भार-अवहन शक्ति: खिलाडयः गतिं, कूर्दनं, नृत्यं, अथवा उपकरणभारं (१ टन/वर्गमीटर् यावत्) अपि सहते ।

  • एंटी-स्लिप एवं सुरक्षित सतह: नॉन-स्लिप् लेपनयुक्तः टेम्पर्ड् ग्लासः उपयोगस्य समये सुरक्षां सुनिश्चितं करोति।

  • वास्तविकसमय अन्तरक्रियाशील प्रभाव: वैकल्पिकसंवेदकाः प्रशंसकानां वा कलाकारानां कृते गतिनिरीक्षणं अन्तरक्रियाञ्च अनुमन्यन्ते ।

  • लचीला सामग्री प्रदर्शनम्: एनिमेशनं, प्रायोजकविज्ञापनं, दलस्य लोगो, स्कोरबोर्ड्, अथवा उल्टागणनासमयनिर्धारकाः तलस्य उपरि एव दर्शयन्तु।

  • विसर्जनात्मकः अनुभवः: प्रवेशद्वारं, अर्धसमयप्रदर्शनं, प्रशंसकक्षेत्रं वा डिजिटलचक्षुषः परिणमयति।

क्रीडाक्षेत्रेभ्यः आरभ्य ईस्पोर्ट्स्-मञ्चपर्यन्तं अस्माकं एलईडी-तल-प्रदर्शनानि कार्यं च वाह-कारकं च द्वयमपि प्रदास्यन्ति ।

संस्थापनविधयः

आयोजनस्थलस्य विन्यासस्य तथा आयोजनस्य उद्देश्यस्य आधारेण LED तलप्रदर्शनानि स्थापयितुं शक्यन्ते:

  • भूमि ढेर / प्रत्यक्ष तल माउण्टिंग– अखाडेषु अथवा इवेण्ट् हॉलमध्ये समतलस्य, स्थिरपृष्ठस्य कृते सामान्यम्।

  • एम्बेडेड् इन्स्टॉलेशन– निर्विघ्नरूपेण सुलभतायै च परितः तलेन सह फ्लश।

  • मॉड्यूलर फ्रेमिंग प्रणाली– अस्थायी आयोजनेषु त्वरितस्थापनार्थं निष्कासनार्थं च आदर्शः।

  • उद्धृत मञ्च एकीकरण– मञ्चानुप्रयोगेषु अथवा यत्र अण्डरफ्लोर् तारीकरणस्य आवश्यकता भवति तत्र उपयुज्यते।

अस्माकं सर्वे पटलाः सुरक्षित-लॉकिंग्-प्रणालीभिः सह द्रुत-स्थापनस्य समर्थनं कुर्वन्ति ।

LED Floor Display

LED Floor Displays इत्यस्य प्रभावशीलतां कथं अधिकतमं कर्तुं शक्यते

  • गतिशील सामग्री रणनीति: एनिमेटेड् दलस्य परिचयं, अर्धसमयमनोरञ्जनं, अथवा ब्राण्ड् कृतं दृश्यप्रभावं प्रदर्शयन्तु।

  • संवेदक एकीकरण: अन्तरक्रियाशील-खेल-अथवा नृत्य-अनुप्रयोगानाम् कृते दबावः अथवा गति-संवेदकाः योजयन्तु ।

  • कान्ति अनुशंसाः: दृढप्रकाशयुक्तेषु आन्तरिकस्थलेषु ≥2000 निट्स् इत्यस्य उपयोगं कुर्वन्तु।

  • आकारयुक्तयः प्रदर्शयन्तु: क्रीडातलस्य अथवा प्रशंसकक्षेत्रस्य कृते 3×3m पृष्ठेन आरभत-बृहत्तरक्षेत्राणि अधिकं दृश्यगहनतां प्रदास्यन्ति।

  • Audio Systems इत्यनेन सह समन्वयनं कुर्वन्तु: तलदृश्यानां समन्वयं संगीतेन, ध्वनि FX, अथवा लाइव टिप्पण्या सह कुर्वन्तु।

सम्यक् LED Floor Specification कथं चयनीयम्?

प्रदर्शनं दृश्यप्रभावं च सुनिश्चित्य निम्नलिखितविषये विचारयन्तु ।

  • पिक्सेल पिच: निकट-परिधि-दृश्यानां कृते P3.91 अथवा सूक्ष्मतरं चिनोतु; दीर्घदूरप्रदर्शनानां कृते P4.81 अथवा P6 उपयुक्तम् अस्ति ।

  • भार क्षमता: क्रीडायाः आयोजनस्य च उपयोगाय 800kg/m2 अथवा अधिकं सुनिश्चितं कुर्वन्तु।

  • ताजगी दर एवं ग्रेस्केल: द्रुतगतिदृश्यानां सुचारुप्लेबैकार्थं ≥3840Hz इत्यस्य उपयोगं कुर्वन्तु ।

  • अन्तरक्रियाशीलता आवश्यकताएँ: अन्तःनिर्मितसंवेदकयुक्तानि अथवा संगतमॉड्यूलयुक्तानि मॉडल् चिनुत।

  • पर्यावरणम्‌: आन्तरिकक्रीडाणां कृते एण्टी-स्लिप् तथा इम्पैक्ट-रेजिस्टेण्ट्-विशेषताः सुनिश्चिताः कुर्वन्तु।

अद्यापि अनिश्चितः ? स्वस्य परियोजनाविवरणं साझां कुर्मः-वयं विन्यासेन उद्धरणेन च सह अनुकूलितं LED तलसमाधानं निर्मास्यामः।

LED Floor Display for Sports

अस्माकं LED Display Factory तः Direct Supply किमर्थं चयनं कुर्वन्तु?

एकः व्यावसायिकः इति नाम्नाएलईडी प्रदर्शन निर्माता, वयं भवतः परियोजनायाः शक्तिशालिनः लाभाः आनयामः:

  • कारखाना-प्रत्यक्ष मूल्यनिर्धारण– मध्यस्थं समाप्तं कृत्वा स्वस्य आयोजनस्थलस्य कृते उत्तमं ROI प्राप्नुवन्तु।

  • सिलवाया अभियांत्रिकी– प्रत्येकं तलव्यवस्था भवतः स्थानस्य आवश्यकतानां च अनुरूपं अनुकूलितरूपेण परिकल्पिता अस्ति।

  • त्वरित परिवर्तन– ७–१० दिवसेषु मानकवितरणम्, वैश्विकशिपिङ्गं उपलब्धम् ।

  • स्थलगत एवं दूरस्थ समर्थन– स्थापनापूर्वमार्गदर्शनात् आरभ्य विक्रयोत्तरसेवापर्यन्तं वयं प्रत्येकं पदे अत्र स्मः।

  • वैश्विकग्राहकैः विश्वसनीयः– अखाडाः, इवेण्ट् हॉल, थीम पार्क, ईस्पोर्ट्स् स्थलेषु च सिद्धः अनुभवः।

अत्याधुनिक-एलईडी-तल-प्रदर्शनेन स्वस्य क्रीडा-स्थलस्य परिवर्तनं कर्तुम् इच्छति वा?

निःशुल्कपरामर्शस्य, डिजाइनप्रस्तावस्य, उद्धरणस्य च कृते अद्यैव अस्माभिः सह सम्पर्कं कुर्वन्तु।

  • Q1:क्रीडाकार्यक्रमेषु एलईडी-तलप्रदर्शनानि सुरक्षितरूपेण चलितुं वा क्रीडितुं वा शक्यन्ते वा?

    Yes. Our floor displays are designed with reinforced tempered glass and aluminum framing to support intensive movement and impact.

  • Q2:किं भवतः तलस्य पटलाः जलरोधकाः अस्लिप् च सन्ति?

    Absolutely. All models are IP65-rated with anti-slip surfaces for player and fan safety.

  • Q3:किं तल लाइव मैच आँकडा, विडियो, प्रायोजकविज्ञापनं वा दर्शयितुं शक्नोति?

    Yes. Our system supports HDMI, SDI, and real-time content display for scores, ads, and live feeds.

  • Q4:एलईडी-तल-प्रणाल्याः स्थापनायाः कियत्कालं भवति?

    A 3×3m display can typically be installed in 4–6 hours, depending on ground preparation and structure.

  • Q5:किं भवन्तः संवेदकैः सह अन्तरक्रियाशीलं तलप्रदर्शनं प्रदास्यन्ति?

    Yes. We provide interactive LED floors that react to touch, movement, or footsteps using advanced sensor integration.

CONTACT US

यदि भवान् अस्माकं उत्पादेषु रुचिं लभते तर्हि शीघ्रमेव अस्माभिः सह सम्पर्कं कुर्वन्तु

विक्रयविशेषज्ञेन सह सम्पर्कं कुर्वन्तु

अस्माकं विक्रयदलस्य समीपं गत्वा अनुकूलितसमाधानं अन्वेष्टुम् यत् भवतः व्यवसायस्य आवश्यकतां सम्यक् पूरयति तथा च भवतः यत्किमपि प्रश्नं सम्बोधयति।

ईमेल-सङ्केतः : १.info@reissopto.com पर

कारखाना पता : १.भवन 6, Huike फ्लैट पैनल प्रदर्शन औद्योगिक उद्यान, सं 1, Gongye 2nd रोड, Shiyan Shilong समुदाय, Bao'an जिला, Shenzhen शहर , चीन

whatsapp: १.+86177 4857 4559