टैक्सी टॉप एलईडी डिस्प्ले इत्यस्य लाभाः
टैक्सी-छत-पर्देषु टैक्सी-टॉप्-एलईडी-प्रदर्शनम् इति अपि ज्ञायते, सः एकः अभिनवः इलेक्ट्रॉनिक-माध्यम-मञ्चः अस्ति, यः कार-टैक्सी-बस-आदि-वाहनानां कृते विनिर्मितः अस्ति पारम्परिक-एलईडी-पर्देषु विपरीतम्, अस्मिन् न्यून-ऊर्जा-उपभोगः, जलरोधकं, सुलभ-स्थापनं, अनुरक्षणं च भवति, येन दीर्घकालीन-उपयोगः सुनिश्चितः भवति ।
– उच्च-प्रकाशयुक्तेन एलईडी-पर्दे न्यून-शक्ति-उपभोगः ।
– एल्युमिनियम मिश्रधातुस्य खोलेन सह पेटन्टकृतं संरचनात्मकं डिजाइनं, जंगनिवारणाय पराबैंगनी-प्रूफ-लेपनम्।
– अत्यन्तं पारदर्शी पालेणयुक्ता पीसी सामग्री, १० वर्षाणि यावत् पराबैंगनी-प्रतिरोधी।
– विभिन्नवातावरणानां कृते पेटन्टकृतं उच्चप्रदर्शनशक्तिनियन्त्रण-एककं।
– जालपुटद्वारा दूरस्थप्रबन्धनार्थं संजालसमूहनियन्त्रणम् ।
– त्वरितस्थापनार्थं मानकमाउण्टिङ्ग् ब्रैकेट।
– शीघ्रं अनुरक्षणार्थं विनिर्मितम्।
– भिन्न-भिन्न-पिक्सेल-पिच-आवश्यकताभिः सह संगतः, अनुकूलनीय-विनिर्देशाः उपलभ्यन्ते ।