Novastar A10S Pro – लघु आकारस्य उच्च-अन्त-प्राप्ति-कार्डः – सुविधायाः अवलोकनम्
दनोवास्टार ए10एस प्रोउच्च-अन्त-एलईडी-प्रदर्शन-अनुप्रयोगानाम् कृते डिजाइनं कृतं संकुचितं तथापि शक्तिशालीं ग्राहक-कार्डम् अस्ति । लघु आकारस्य अभावेऽपि, एतत् उन्नतप्रतिबिम्बसंसाधनक्षमतां असाधारणं च प्रदर्शनं प्रदाति, येन प्रसारणस्टूडियो, किरायामञ्चेषु, निगमीयघटनासु, नियतस्थापनेषु च प्रयुक्तेषु सूक्ष्म-पिच-एलईडी-प्रदर्शनेषु आदर्शः भवति
मुख्यविशेषताः : १.
डायनामिक बूस्टर TM प्रौद्योगिकी
A10S Pro इत्यनेन Novastar इत्यस्य स्वामित्वं एकीकृतम् अस्तिगतिशील बूस्टर TMप्रौद्योगिकी, या प्रदर्शितानां चित्राणां विपरीततां विस्तारस्तरं च महत्त्वपूर्णतया वर्धयति । इदं बुद्धिमान् वर्धन-एल्गोरिदम् भिन्न-भिन्न-दृश्येषु प्रकाश-गहनतां रङ्ग-गहनतां च गतिशीलरूपेण समायोजयित्वा दृश्य-प्रदर्शनस्य अनुकूलनं करोति, अधिकं सजीवं जीवनरूपं च दृश्यं प्रदाति चित्रस्य गुणवत्तां सुधारयितुम् अतिरिक्तं, Dynamic BoosterTM समग्रविद्युत्-उपभोगं न्यूनीकर्तुं अपि सहायकं भवति, ऊर्जा-कुशल-एलईडी-प्रदर्शन-सञ्चालने योगदानं ददाति ।
पूर्ण-ग्रेस्केल मापन
सम्पूर्णे प्रदर्शने सुसंगतं प्रकाशं वर्णैकरूपतां च सुनिश्चित्य A10S Pro समर्थयतिपूर्ण-ग्रेस्केल मापन. प्रत्येकं ग्रेस्केलस्तरं-उच्चप्रकाशतः न्यूनग्रेस्केलपर्यन्तं-समर्पितमापनगुणांकानाम् उपयोगेन व्यक्तिगतरूपेण समायोजितुं शक्यते । एतेन प्रणाली सर्वेषु ग्रे-स्तरयोः एकत्रैव सटीकं वर्ण-प्रजननं, कान्ति-एकरूपतां च निर्वाहयितुं शक्नोति, येन वर्ण-परिवर्तनं वा मुरा-प्रभावाः इत्यादीनि दृश्य-कलाकृतयः समाप्ताः भवन्ति NovaLCT सॉफ्टवेयर इत्यनेन सह उपयुज्यमानाः उपयोक्तारः शीघ्रं कुशलतया च सटीकं मापनं कर्तुं शक्नुवन्ति ।
एच् डी आर समर्थन (HDR10 & HLG) .
A10S Pro पूर्णतया सङ्गतम् अस्तिएच् डी आर१० तथा एच् एल जी (हाइब्रिड् लॉग-गामा) २.उच्च गतिशील श्रेणी मानक। यदा HDR कार्यक्षमतां समर्थयति इति संगतप्रेषणकार्डेन सह युग्मितं भवति तदा ग्राहककार्डः HDR-वीडियोस्रोतान् सटीकरूपेण विकोडयति, मूलकान्तिपरिधिं विस्तारितं च वर्णपरिधिं च रक्षति एतस्य परिणामः भवति यत् समृद्धतराः हाइलाइट्, गभीराः छायाः, अधिकानि प्राकृतिकानि वर्णसंक्रमणानि च भवन्ति-सिनेमिकस्पष्टतायाः यथार्थवादस्य च सह सामग्रीं जीवन्तं भवति।
इमेज बूस्टरTM वर्धन इञ्जिन
दइमेज बूस्टरTMfeature suite इत्यत्र विविधपरिमाणेभ्यः दृश्यप्रदर्शनं वर्धयितुं विनिर्मिताः बहुविधाः उन्नताः चित्रसंसाधनप्रौद्योगिकीः सन्ति:
विस्तारवर्धनम्: शोरस्य परिचयं वा अति-प्रक्रियाकरणं वा विना किनारेषु, बनावटं च तीक्ष्णं करोति ।
रङ्ग अनुकूलन: अधिकजीवन्तं प्राकृतिकरूपेण च दृश्यमानानां कृते वर्णनिर्गमस्य विस्तारं संतुलनं च करोति।
कान्ति क्षतिपूर्ति: परिवेशप्रकाशस्य स्थितिः सामग्रीप्रकारस्य च आधारेण बुद्धिपूर्वकं प्रकाशस्तरं समायोजयति ।
एते वर्धनानि मिलित्वा चित्रस्य गुणवत्तां उन्नतयितुं कार्यं कुर्वन्ति, चुनौतीपूर्णदृश्यवातावरणेषु अपि इष्टतमदृश्यतां प्रभावं च सुनिश्चितं कुर्वन्ति । प्रत्येकस्य कार्यस्य प्रभावशीलता LED मॉड्यूलेषु प्रयुक्तस्य विशिष्टस्य चालक IC इत्यस्य आधारेण भिन्ना भवितुम् अर्हति ।
संकुचितविन्यासस्य, उत्तमप्रतिबिम्बसंसाधनस्य, अत्याधुनिकप्रदर्शनप्रौद्योगिकीनां समर्थनस्य च संयोजनेन...नोवास्टार ए10एस प्रोउच्चस्तरीय-एलईडी-प्रदर्शन-प्रणालीनां कृते बहुमुखी विश्वसनीयं च समाधानं भवति यत्र स्थानं, प्रदर्शनं, दृश्यनिष्ठा च महत्त्वपूर्णा भवति ।