आमुख
नोवास्टार द्वारा VX400 Pro All-in-One Controller इति बहुमुखी शक्तिशाली च समाधानं यत् अति-विस्तृत-अति-उच्च-एलईडी-स्क्रीन्-प्रबन्धनाय डिजाइनं कृतम् अस्ति । प्रारम्भे २०२५ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के विमोचितं, २०२५ तमस्य वर्षस्य मार्च-मासस्य ५ दिनाङ्के च स्वस्य सामग्रीयां अनुकूलितं, एतत् यन्त्रं विडियो-प्रक्रियाकरणं नियन्त्रण-कार्यक्षमतां च एकस्मिन् एकके एकीकृत्य स्थापयति एतत् त्रीणि कार्यविधानानि समर्थयति: विडियो नियन्त्रकः, फाइबर परिवर्तकः, ByPass मोडः च, येन मध्यमतः उच्चस्तरीयपर्यन्तं किरायाप्रणाल्याः, मञ्चनियन्त्रणप्रणालीनां, सूक्ष्म-पिच-एलईडी-प्रदर्शनानां च कृते आदर्शः विकल्पः भवति 2.6 मिलियन पिक्सेलपर्यन्तं समर्थनं कृत्वा 10,240 पिक्सेलपर्यन्तं विस्तारं 8,192 पिक्सेलपर्यन्तं ऊर्ध्वतां च रिजोल्यूशनं कृत्वा VX400 Pro अत्यन्तं आग्रहीन् प्रदर्शनस्य आवश्यकताः अपि सहजतया सम्भालितुं शक्नोति अस्य दृढः डिजाइनः कठोरपरिस्थितौ स्थिरतां विश्वसनीयतां च सुनिश्चितं करोति, यस्य समर्थनं CE, FCC, IC, RCM, EAC, UL, CB, KC, RoHS इत्यादिभिः प्रमाणीकरणैः भवति
विशेषताः क्षमता च
VX400 Pro इत्यस्य एकं विशिष्टं विशेषता अस्ति अस्य इनपुट्-आउटपुट्-संयोजकानाम् विस्तृतपरिधिः, यत्र HDMI 2.0, HDMI 1.3, 10G ऑप्टिकल् फाइबर-पोर्ट्, 3G-SDI च सन्ति यन्त्रं बहुविधं विडियोसंकेतनिवेशं निर्गमं च समर्थयति, येन लचीलविन्यासविकल्पाः भवन्ति ये विविधान् आवश्यकतान् पूरयन्ति । तदतिरिक्तं, अस्मिन् न्यूनविलम्बता, पिक्सेल-स्तरस्य कान्तिः, क्रोमा-मापनं च इत्यादीनि उन्नतानि कार्याणि, तथा च आउटपुट्-समन्वयनं च समाविष्टानि सन्ति, येन उत्कृष्ट-प्रतिबिम्ब-गुणवत्ता सुनिश्चिता भवति नियन्त्रकः अनेकाः नियन्त्रणविकल्पाः अपि प्रदाति, यत्र एकः अग्रपटल-नॉब्, NovaLCT-सॉफ्टवेयरः, Unico-जालपुटः, VICP-एप् च सन्ति, येन उपयोक्तृभ्यः तेषां LED-प्रदर्शनेषु सुविधाजनकं कुशलं च नियन्त्रणं प्राप्यते अपि च, VX400 Pro इत्यस्य अन्तः अन्तः बैकअप समाधानं भवति, यत्र विद्युत् विफलतायाः अनन्तरं आँकडानां रक्षणं, ईथरनेट् पोर्ट् बैकअप परीक्षणं, चरमतापमानस्य अधः 24/7 स्थिरतापरीक्षणं च सन्ति