Novastar DIS-300 Ethernet Port Splitter – परिचयः
नोवास्टार DIS-300 इति उच्चप्रदर्शनयुक्तः ईथरनेट्-पोर्ट् वितरकः अस्ति यः एलईडी-प्रदर्शन-प्रणालीषु कुशल-संकेत-वितरणस्य कृते विनिर्मितः अस्ति । अस्मिन् २ गीगाबिट् ईथरनेट् इनपुट् पोर्ट् ८ गीगाबिट् ईथरनेट् आउटपुट् पोर्ट् च सन्ति, ये द्वौ लचीलौ कार्यविधौ समर्थयन्ति:
एक-स्रोत-बहु-प्रदर्शन-व्यवस्थापनानाम् कृते 1 in 8 out mode
द्वय-स्रोत-विन्यासानां कृते ४ बहिः मोड् मध्ये २
१,३००,००० पिक्सेलपर्यन्तं निवेशक्षमतया (२ इन ४ आउट् मोड् इत्यत्र), DIS-300 नियतस्थापनानाम् किरायानुप्रयोगानाम् कृते आदर्शः अस्ति यत्र बहुविधाः लघुतः मध्यमाकाराः प्रदर्शनाः सन्ति विशिष्टेषु उपयोगप्रकरणेषु बङ्केषु, शॉपिङ्ग् मॉलेषु, प्रतिभूतिकम्पनीषु च डिजिटलचिह्नानि सन्ति ।
यन्त्रं कार्ड्-प्राप्त्यर्थं आँकडा-प्रतिक्रियाम् अपि समर्थयति, यत् वास्तविक-समय-निरीक्षणं सक्षमं करोति, प्रणाल्याः विश्वसनीयतां च वर्धयति ।
मुख्यविशेषताः
2x गीगाबिट ईथरनेट् इनपुट् पोर्ट्स्
8x गीगाबिट ईथरनेट् आउटपुट् पोर्ट्स्
८ आउट् मध्ये १ तथा ४ आउट् मोड् मध्ये २ मध्ये स्विच् कर्तुं शक्यते
2 in 4 out मोड् इत्यस्मिन् 1,300,000 पिक्सेलपर्यन्तं समर्थयति
निदानार्थं, अनुरक्षणार्थं च कार्ड्स् प्राप्तुं दत्तांशपठनं सक्षमं करोति
स्थिरस्थापनस्य किरायापरिदृश्यानां च कृते अनुकूलितम्