इण्डोर एलईडी डिस्प्ले मॉड्यूल
इण्डोर एलईडी स्क्रीन मॉड्यूल्स् अत्यन्तं स्थिर चालक ICs इत्यस्य उपयोगं कुर्वन्ति येन सम्पूर्णे प्रदर्शनपृष्ठे असाधारणं प्रदर्शनं रङ्ग एकरूपता च सुनिश्चितं भवति एते उन्नतचालक-ICs महत्त्वपूर्णां भूमिकां निर्वहन्ति i
√ अन्तःगृहस्य कृते सर्वोत्तमम्, १६०-डिग्री दृश्यता
√ 1R1G1B पूर्ण-रंग एलईडी स्क्रीन पैनल
√ आन्तरिकस्थापनार्थं न्यूनप्रकाशः ६००-१००० निट्-अधिकः भवति ।
√ उत्तमरङ्गैकरूपतायाः सजीवप्रतिमानां च कृते अत्यन्तं स्थिराः चालक-ICs
√ उत्तमं पूर्णरङ्गप्रस्तुतिं प्रदातुं नवीनतमस्य SMD संकुलस्य डिजाइनस्य उपयोगः।
√ सजीववर्णानां कृते 5000:1 इत्यस्य उच्चविपरीततानुपातः।
√ झिलमिलाहट-रहितस्य कृते 1920Hz तः 3840Hz पर्यन्तं उच्चताजगीदरः
√ उच्चपरिभाषा दृश्य प्रदर्शन।
√ मुख्यधारा नियन्त्रण प्रणाली Novastar, Linsn, Colorlight, Huidu, आदि के साथ संगत।
√ पाठः, चित्राणि, विडियो, दस्तावेजाः इत्यादीनि बहुप्रदर्शनस्वरूपाणि समर्थयति।
√पिक्सेल-अन्तराल-परिधिः P1.25, P2, P2.5, P3, P3.076, P3.91, P4.81, P4, तः P5 इत्यादयः अस्ति ।