सामान्यं बहिः LED प्रदर्शनसमस्यां निवारयितुं प्रो युक्तयः

रिस्सोप्टो 2025-06-03 1752


outdoor led display-0108

बहिः एलईडी-प्रदर्शन-पर्देषु डिजिटल-चिह्नस्य, सार्वजनिकसञ्चार-प्रणालीनां च परिदृश्यं परिवर्तितम् अस्ति । मौसमप्रतिरोधी डिजाइनं, उच्चप्रकाशः, ऊर्जादक्षता च एतेषां बहिः नेतृत्वप्रदर्शन-एककानां व्यापकरूपेण उपयोगः क्रीडाङ्गणेषु, विज्ञापनफलकेषु, पारगमनस्थानकेषु, वाणिज्यिकभवनेषु च भवति परन्तु कठोरपर्यावरणस्थितीनां नित्यं संपर्कस्य कारणात् अत्यन्तं उन्नतः बहिः नेतृत्वयुक्तः पटलः अपि तान्त्रिकविषयान् विकसितुं शक्नोति ये कार्यप्रदर्शनं प्रभावितं कुर्वन्ति एषः व्यापकः मार्गदर्शकः भवन्तं षट् बहुधा बहिः एलईडी-प्रदर्शन-पर्दे समस्यानां माध्यमेन मार्गदर्शनं करिष्यति — तथा च भवन्तं दर्शयति यत् तानि कथं अनुभवित-तकनीशियन-वत् निवारयितुं शक्यन्ते |.


1. बहिः एलईडी प्रदर्शनपर्दे उपयुज्य विशिष्टपर्देखण्डेषु असामान्यप्रदर्शनम्

लक्षणाः:

  • आंशिकपर्दे विवर्णता

  • अप्रतिसादात्मकमन्त्रिमण्डलखण्डाः

  • असङ्गतवर्णतापमानम्

समाधानं:

यदा भवतः बहिः नेतृत्वे प्रदर्शनपर्दे स्थानीयकृतदृश्यविसंगतयः अनुभवन्ति तदा प्रायः नियन्त्रणप्रणाल्याः अथवा ग्राहककार्डस्य अन्तः एव समस्या भवति । अत्र पदे पदे समस्यानिवारणप्रक्रिया अस्ति ।

  1. प्रभावितं मन्त्रिमण्डलं/मॉड्यूलक्षेत्रं ज्ञातव्यम्

  2. रिसीवर कार्डे स्थितिप्रकाशान् पश्यन्तु (हरितवर्णः सामान्यसञ्चालनं सूचयति)

  3. ज्ञातैः कार्य-एककैः सह सम्भाव्यदोषयुक्तान् रिसीवर-कार्ड्-अदला-बदली कुर्वन्तु

  4. सिस्टम् पुनः आरभ्य वर्णसन्तुलनं पुनः मापनं कुर्वन्तु

प्रो टिप् : १.सदैव स्पेयर रिसीवर कार्ड्स् बहिः वातावरणस्य (-20°C तः 60°C पर्यन्तं) रेटेड् कृत्वा संगततां विश्वसनीयतां च सुनिश्चितं कुर्वन्तु।


2. बहिः एलईडी प्रदर्शने क्षैतिजरेखाविकृतिः

लक्षणाः:

  • पटलस्य पारं निरन्तरं क्षैतिजरेखाः

  • अनुभागीय बिम्ब चीरना

  • रङ्ग पट्टिका प्रभाव

समाधानं:

क्षैतिजरेखाः सामान्यतया मॉड्यूल् अथवा केबल् इत्येतयोः मध्ये संयोजनसमस्यायाः कारणेन भवन्ति । स्वस्य बहिः led प्रदर्शने एतस्याः समस्यायाः समाधानार्थं :

  1. सर्वेषां रिबन् केबलसंयोजनानां निरीक्षणं कुर्वन्तु यत् आक्सीकरणं वा धारणं वा अस्ति

  2. बहुमापकस्य उपयोगेन आँकडानां शक्तिसंयोजकानाम् परीक्षणं कुर्वन्तु

  3. यत्किमपि क्षतिग्रस्तं HUB75 केबलं तत्क्षणमेव प्रतिस्थापयन्तु

  4. यदि समस्या स्थास्यति तर्हि सम्पूर्णं LED मॉड्यूल् प्रतिस्थापयितुं विचारयन्तु

मौसमरोधक टिप्पणी : १.मरम्मतकाले संयोजकबिन्दुषु ढांकता हुआ ग्रीसं प्रयोजयन्तु येन आर्द्रताप्रतिरोधः वर्धते तथा च घटकस्य जीवनं दीर्घं भवति।


3. बहिः एलईडी स्क्रीनम् प्रभावितं कुर्वन् झिलमिलमानपर्दे लक्षणम्

लक्षणाः:

  • पटलस्य यादृच्छिकं झिलमिलम्

  • रुक-रुक कर ब्लैकआउट

  • कान्तिः उतार-चढावः

समाधानं:

प्रायः अस्थिरविद्युत्प्रदायेन सह ज्वलन्तः अथवा व्यत्यस्तः व्यवहारः सम्बद्धः भवति । अत्र भवतः बहिः led screen इत्यत्र प्रभावीरूपेण सम्बोधनं कथं करणीयम् इति दर्शितम् अस्ति:

  1. सर्वाणि विद्युत्तारसंयोजनानि सत्याप्य 1.5Nm यावत् टोर्क् कुर्वन्तु

  2. वास्तविकशक्तिभारं मापनार्थं क्लैम्पमीटर् इत्यस्य उपयोगं कुर्वन्तु

  3. उत्तमस्थायित्वार्थं IP67-रेटेड् बहिः विद्युत् आपूर्तिषु उन्नयनं कुर्वन्तु

  4. एकबिन्दुविफलतां निवारयितुं अनावश्यकशक्तिवितरणप्रणालीं कार्यान्वितं कुर्वन्तु

भारगणना : १.बहिः एलईडी-स्थापनं न्यूनातिन्यूनं ३०% अतिरिक्तशक्तिक्षमतायाः सह डिजाइनं करणीयम् यत् तापमानस्य भिन्नतायाः, शिखर-उपयोगसमयस्य च लेखानुरूपं भवति ।


4. बहिः एलईडी प्रदर्शनपर्दे निरन्तरं अन्धकारमयः वा हल्कः वा पट्टिकाः

लक्षणाः:

  • पर्दायां लम्बवत् उज्ज्वल/अन्धकारपट्टिकाः दृश्यन्ते

  • वर्णविशिष्टपट्टिकादोषाः

  • कतिपयप्रकाशस्य अधः दृश्यमानाः भूतप्रभावाः

समाधानं:

अन्धकारमयः अथवा हल्काः ऊर्ध्वाधरपट्टिकाः प्रायः चालकस्य IC विफलतां सूचयन्ति । स्वस्य बहिः led प्रदर्शनपर्दे समस्यायाः समाधानार्थं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु:

  1. व्यावसायिकस्य उष्णवायुस्थानकस्य उपयोगेन नियन्त्रिततापं (८०–१००°C) प्रयोजयन्तु

  2. तापप्रतिबिम्बकॅमेरस्य उपयोगेन असफलचालक-IC-परिचयः

  3. दोषपूर्णानि TD62783 अथवा TLC5947 चिप्स् प्रतिस्थापयन्तु

  4. अन्तर्निर्मित-आर्द्र-विक-विशेषतायुक्तानि अलमारियाणि स्थापयन्तु

पर्यावरणीय कारकः : १.प्रायः ६८% ऊर्ध्वाधरपट्टिकाप्रकरणाः तदा भवन्ति यदा आर्द्रतायाः स्तरः ८०% आरएच् अधिकः भवति । सम्यक् वायुप्रवाहः, सीलीकरणं च सुनिश्चितं कुर्वन्तु।


5. बहिः विज्ञापनस्य नेतृत्वे प्रदर्शनस्य सम्पूर्णप्रणालीविफलता

लक्षणाः:

  • ज्वलन्तं प्रेषकपत्रं सह कृष्णपर्दे

  • नियन्त्रणसॉफ्टवेयरतः संकेतपरिचयः नास्ति

  • जालसंपर्कस्य हानिः

समाधानं:

यदा भवतः बहिः विज्ञापन-led प्रदर्शनं पूर्णतया विफलं भवति तदा निम्नलिखितनिदानं कुर्वन्तु:

  1. शक्तिनिवेशस्य पुष्टिं कुर्वन्तु (सामान्यतया बृहत्-परिमाणस्य प्रदर्शनस्य कृते 380–480V)

  2. व्यावसायिकप्रकाशमापकेन फाइबर ऑप्टिक लिङ्कानां परीक्षणं कुर्वन्तु

  3. क्षतिग्रस्तं CAT6a बहिः-रेटेड् संजालकेबलं प्रतिस्थापयन्तु

  4. सर्वेषु दत्तांशसञ्चाररेखासु सरज प्रोटेक्टर् स्थापयन्तु

प्रमाणीकरणपरीक्षा : १.सत्यापयन्तु यत् सर्वे घटकाः आघातस्य कंपनप्रतिरोधस्य च MIL-STD-810G मानकानि पूरयन्ति, विशेषतः स्टेडियमस्य तथा मार्गस्य पार्श्वे स्थापनानां कृते।


6. बहिः नेतृत्वे प्रदर्शने वर्णसंगतिचुनौत्यः

लक्षणाः:

  • विभिन्नखण्डेषु असङ्गतवर्णः

  • असमान श्वेततुल्यता

  • गामा वक्र विचलन

समाधानं:

भवतः बहिः नेतृत्वप्रदर्शने सम्यक् वर्णैकरूपतां प्राप्तुं:

  1. सटीकवर्णमापनार्थं स्पेक्ट्रोरेडियोमीटर् इत्यस्य उपयोगं कुर्वन्तु

  2. नियन्त्रणसॉफ्टवेयर-अन्तरफलके PWM मूल्यानि समायोजयन्तु

  3. मेलयुक्तेषु बैचेषु वृद्धान् LED-सङ्कुलं प्रतिस्थापयन्तु

  4. स्वचालितवर्णनिरीक्षणं सुधारणप्रणालीं च कार्यान्वितं कुर्वन्तु

अनुरक्षणस्य समयसूची : १.इष्टतमं दृश्यप्रदर्शनं निर्वाहयितुम् प्रत्येकं २००० परिचालनघण्टासु पूर्णरङ्गमापनं कर्तुं अनुशंसितम् अस्ति ।

बहिः एलईडी प्रदर्शनपर्दे निवारकरक्षणजाँचसूची

भवतः बहिः नेतृत्वे प्रदर्शनपर्दे आयुः, कार्यक्षमतां च विस्तारयितुं नियमितरूपेण परिपालनं महत्त्वपूर्णम् अस्ति । एतस्याः ऋतुकाले अनुरक्षणयोजनायाः उपयोगं कुर्वन्तु : १.

  • मासिकम् : संपीडितवायुस्य (40–60 PSI) उपयोगेन धूलस्य सञ्चयं स्वच्छं कुर्वन्तु ।

  • त्रैमासिकः : अतितापितघटकानाम् अन्वेषणार्थं तापीयप्रतिबिम्बनस्कैनं कुर्वन्तु

  • द्विवार्षिकरूपेण : शक्तिभारस्य परीक्षणं कुर्वन्तु तथा च ग्राउण्डिंग् संयोजनानां जाँचं कुर्वन्तु

  • वार्षिकरूपेण : संरचनात्मक अखण्डतायाः जलरोधकमुद्राणां च निरीक्षणं कुर्वन्तु

निगमन

उपरि उल्लिखितानां समस्यानिवारणप्रविधिषु निपुणता भवतः अवकाशसमयं न्यूनीकर्तुं तथा बहिः नेतृत्वे प्रदर्शनप्रणालीभिः सह सम्बद्धं दीर्घकालीनव्ययस्य न्यूनीकरणे सहायकं भविष्यति। यद्यपि मूलभूतसाधनेन ज्ञानेन च बहवः विषयाः समाधानं कर्तुं शक्यन्ते तथापि जटिलस्थापनं वा पुनरावर्तनीयदोषाणां प्रमाणितप्रविधिज्ञानाम् साहाय्यस्य आवश्यकता भवितुम् अर्हति सक्रिय-रक्षण-कार्यक्रमं कार्यान्वितं कुर्वन्तु तथा च सदैव बहिः वातावरणानां कृते रेटेड् गुणवत्ता-प्रतिस्थापन-भागानाम् उपयोगं कुर्वन्तु येन सुनिश्चितं भवति यत् भवतः बहिः नेतृत्वे प्रदर्शनं वर्षे वर्षे शीर्ष-स्तरीय-प्रदर्शनं निरन्तरं प्रदाति।

भवतः बहिः नेतृत्वप्रदर्शनस्य व्यावसायिकसमर्थनस्य आवश्यकता अस्ति? स्वस्य विशिष्टस्थापनवातावरणस्य आधारेण विस्तृतनिदानस्य अनुरूपमरम्मतसेवानां च कृते अस्माकं प्रमाणितप्रविधिज्ञानाम् कृते सम्पर्कं कुर्वन्तु।


CONTACT US

यदि भवान् अस्माकं उत्पादेषु रुचिं लभते तर्हि शीघ्रमेव अस्माभिः सह सम्पर्कं कुर्वन्तु

विक्रयविशेषज्ञेन सह सम्पर्कं कुर्वन्तु

अस्माकं विक्रयदलस्य समीपं गत्वा अनुकूलितसमाधानं अन्वेष्टुम् यत् भवतः व्यवसायस्य आवश्यकतां सम्यक् पूरयति तथा च भवतः यत्किमपि प्रश्नं सम्बोधयति।

ईमेल-सङ्केतः : १.info@reissopto.com पर

कारखाना पता : १.भवन 6, Huike फ्लैट पैनल प्रदर्शन औद्योगिक उद्यान, सं 1, Gongye 2nd रोड, Shiyan Shilong समुदाय, Bao'an जिला, Shenzhen शहर , चीन

whatsapp: १.+86177 4857 4559