उन्नत-बहिः-एलईडी-प्रदर्शन-प्रणाल्याः : लाइव्-क्रीडा-अनुभवानाम् पुनः परिभाषणम्

यात्रा opto 2025-04-27 1

Outdoor-Advertising-led-screen

क्रीडाप्रौद्योगिक्याः तीव्रगत्या विकसितजगति उन्नताः बहिः एलईडी-प्रदर्शन-प्रणाल्याः लाइव-क्रीडा-अनुभवानाम् क्रान्तिं कुर्वन्ति । एते स्टेडियम-श्रेणीयाः समाधानाः न केवलं प्रशंसकानां संलग्नतां वर्धयन्ति अपितु दृश्यगुणवत्तायाः, आँकडा-एकीकरणस्य च नूतनानि मापदण्डानि अपि निर्धारयन्ति ।

1. स्टेडियम-ग्रेड एलईडी समाधानस्य तकनीकीविनिर्देशाः

१.१ मूलप्रदर्शनमेट्रिकम्

  • कान्तिः: एच् डी आर अनुपालनेन सह ५,००० तः १०,००० निट् पर्यन्तं भवति चेत् व्यापकदिवसप्रकाशे अपि उत्तमं दृश्यतां सुनिश्चितं भवति ।

  • ताजगी दर: ≥3,840Hz गति-अस्पष्टतां समाप्तं करोति, 240fps पर्यन्तं उच्च-परिभाषा-धीम-गति-पुनरावृत्ति-कृते परिपूर्णम् ।

  • पिक्सेल पिच: P2.5-P10 50-200 मीटर् मध्ये दृश्यदूरतां द्रष्टुं अनुकूलितम्।

  • विपरीत अनुपात: प्रभावशाली ८,०००:१ अनुपातः गभीरताबोधं वर्धयति, सामरिकविश्लेषणप्रदर्शनानां कृते महत्त्वपूर्णः ।

१.२ पर्यावरणलचीलतामानकाः

  • IP68 संरक्षणम्: प्रचण्डवृष्टि-धूलि-तूफानयोः विरुद्धं स्थायित्वं सुनिश्चितं करोति ।

  • संचालन तापमान: -३०°C तः +६०°C पर्यन्तं तापमाने कुशलतया कार्यं कर्तुं समर्थः ।

  • 5G-संगत संकेत परिरक्षण: 0.1dB तः न्यूनतया हस्तक्षेपेण सह, निर्विघ्नसंयोजनं सुनिश्चितं करोति।

2. कार्यान्वयन प्रकरण अध्ययन

२.१ सैन्टियागो बर्नाब्यू क्रीडाङ्गणस्य उन्नयनम्

360° परिधियुक्तं एलईडी-पर्दे (550m परिधिं, 8m ऊर्ध्वता) विशेषतां कृत्वा, अस्मिन् उन्नयनं अन्तर्भवति:

  • 4mm पिक्सेल पिच, ७६८०×२१६० रिजोल्यूशनं प्रदाति ।

  • कब्जा दरं, शॉट् आँकडानि, खिलाडी तापनक्शान् च प्रदर्शयति वास्तविकसमये आँकडा एकीकरणप्रणाली ।

२.२ कतारविश्वकपक्रीडाङ्गणानि

मुख्यविषयाणि सन्ति- १.

  • मॉड्यूलर डिजाइन७२ घण्टानां अन्तः द्रुतनियोजनस्य अनुमतिं ददाति।

  • गतिशील विज्ञापन प्रतिस्थापन प्रणालीकेवलं ३० सेकेण्ड् मध्ये सामग्रीं अद्यतनीकर्तुं समर्थः।

  • वास्तविकसमय बहुभाषी कैप्शनिंग प्रणालीनव भाषाणां समर्थनं कुर्वन् ।

3. प्रणाली वास्तुकला एवं एकीकरण

घटकःतकनीकी आवश्यकताउद्योग मानक
विडियो प्रोसेसर12G-SDI अन्तरफलकं, 8K@120Hz समर्थयतिएसएमपीटीई अनुसूचित जनजाति 2082
शक्ति प्रणालीN+1 अतिरेक डिजाइन, दक्षता ≥92%आईईसी 62368-1
ताप प्रबन्धनद्रवशीतलनसञ्चारः, शोरस्तरः<45dBअनसी/अश्रे 90.1

4. सामग्रीप्रबन्धन नवीनताः

  • एआइ-सञ्चालित स्वचालित उत्पादन प्रणाली: वास्तविकसमयस्य हाइलाइट् स्वयमेव गृह्णाति ।

  • ए आर ओवरले टेक्नोलॉजी: आभासी-अफसाइड-रेखाः सामरिकमार्गाः च प्रदाति ।

  • बहु-पर्दे समन्वयन नियन्त्रण: 50ms इत्यस्य अधः विलम्बेन सह समन्वयनं प्राप्नोति ।

5. भविष्यस्य विकासस्य प्रवृत्तिः

  • सूक्ष्म एलईडी प्रौद्योगिकी: P0.9 पिक्सेल-पिच् तथा 2000nits प्रकाशः प्रदाति ।

  • लचीला वक्र प्रदर्शन: ५ मीटर् तः न्यूना मोचनत्रिज्यायाः विशेषता अस्ति ।

  • सौर-शक्तियुक्ताः प्रणाल्याः: दैनिक ऊर्जायाः ३०% माङ्गल्याः पूर्तयः।

  • Haptic Feedback एकीकरण: घटना-उत्प्रेरिताः स्पन्दनानि प्रेक्षक-अनुभवे अन्यं आयामं योजयन्ति ।

"आधुनिक-क्रीडाङ्गण-एलईडी-प्रणाल्याः डिजिटल-तंत्रिका-प्रणाल्याः जातः, यस्य कृते प्रसारण-श्रेणी-विश्वसनीयतायाः, सिनेमा-दृश्य-गुणवत्तायाः च सम्यक् एकीकरणस्य आवश्यकता वर्तते" इति अन्तर्राष्ट्रीय-क्रीडा-स्थल-सङ्घस्य तकनीकीनिदेशकः टिप्पणीं करोति

6. क्रयणमार्गदर्शिका

  • DCI-P3 color gamut इत्यनेन प्रमाणितानां आपूर्तिकर्तानां प्राथमिकताम् अददात्।

  • ≥100,000 घण्टाः सूचयन् MTBF दस्तावेजीकरणस्य आवश्यकता अस्ति।

  • प्रमुखघटनादत्तांश-अन्तरफलकैः सह CMS-सङ्गतिं सत्यापयन्तु ।

  • मॉड्यूलर डिजाइनलाभानां लाभं गृहीत्वा जीवनचक्रव्ययस्य मूल्याङ्कनं कुर्वन्तु।

कैम्प नोउतः लुसैल् स्टेडियमपर्यन्तं बहिः एलईडी-प्रौद्योगिकी क्रीडास्थलानां कृते नूतनानि मानकानि निर्धारयति । यथा यथा 8K UHD तथा 5G संचरणं परिपक्वं भवति तथा तथा विश्वव्यापीषु शीर्षस्तरीयक्रीडाङ्गणेषु वर्षत्रयस्य अन्तः सम्पूर्णं प्रदर्शनप्रणाली उन्नयनं भविष्यति, येन प्रेक्षकाणां कृते अप्रतिमविसर्जनानुभवाः सृज्यन्ते।

एतेषु उन्नतिषु ध्यानं दत्त्वा क्रयणमार्गदर्शिकानां पालनेन च क्रीडास्थलानि सुनिश्चितं कर्तुं शक्नुवन्ति यत् ते अत्याधुनिकाः अनुभवाः प्रदास्यन्ति ये प्रशंसकान् आकर्षयन्ति, तेषां ब्राण्डं च उन्नतयन्ति। एषः उपायः न केवलं वर्तमान-आवश्यकतानां पूर्तिं करोति अपितु भविष्यस्य प्रौद्योगिकी-नवीनीकरणानां कृते तान् सम्यक् स्थापयति ।


CONTACT US

यदि भवान् अस्माकं उत्पादेषु रुचिं लभते तर्हि शीघ्रमेव अस्माभिः सह सम्पर्कं कुर्वन्तु

विक्रयविशेषज्ञेन सह सम्पर्कं कुर्वन्तु

अस्माकं विक्रयदलस्य समीपं गत्वा अनुकूलितसमाधानं अन्वेष्टुम् यत् भवतः व्यवसायस्य आवश्यकतां सम्यक् पूरयति तथा च भवतः यत्किमपि प्रश्नं सम्बोधयति।

ईमेल-सङ्केतः : १.info@reissopto.com पर

कारखाना पता : १.भवन 6, Huike फ्लैट पैनल प्रदर्शन औद्योगिक उद्यान, सं 1, Gongye 2nd रोड, Shiyan Shilong समुदाय, Bao'an जिला, Shenzhen शहर , चीन

whatsapp: १.+86177 4857 4559