सामान्य LED Display समस्याः & तान् कथं निवारयितव्यम्

रिस्सोप्टो 2025-05-08 1

1. मम LED प्रदर्शनं किमर्थं न प्रवर्तते?

सम्भाव्यकारणानि : १.

  • विद्युत् आपूर्ति विफलता।

  • शिथिलानि वा क्षतिग्रस्तानि वा केबलानि।

  • प्रणालीदोषं नियन्त्रयन्तु।

समाधानम् : १.
✔ विद्युत्संयोजनानां जाँचं कुर्वन्तु तथा च आउटलेट् कार्यं करोति इति सुनिश्चितं कुर्वन्तु।
✔ केबलानां क्षतिः अस्ति वा इति निरीक्षणं कृत्वा सुरक्षितरूपेण पुनः संयोजयन्तु।
✔ नियन्त्रणसॉफ्टवेयर/हार्डवेयर पुनः आरभत।


2. पर्दायां मृताः पिक्सेलाः (कृष्णबिन्दवः) किमर्थं सन्ति ?

सम्भाव्यकारणानि : १.

  • क्षतिग्रस्त एलईडी मॉड्यूल अथवा डायोड।

  • शिथिलं मॉड्यूलसंयोजनानि।

समाधानम् : १.
✔ दोषपूर्णान् एलईडी मॉड्यूलान् प्रतिस्थापयन्तु।
✔ संयोजनानि कठिनं कुर्वन्तु अथवा प्रभावितं मॉड्यूलं पुनः सेट् कुर्वन्तु।


3. प्रदर्शनं किमर्थं झिलमिलति अथवा अस्थिरकान्तिः भवति ?

सम्भाव्यकारणानि : १.

  • वोल्टेज उतार-चढाव।

  • संकेतसंचरणं दुर्बलम्।

  • चालकस्य IC मुद्दे।

समाधानम् : १.
✔ स्थिरशक्तिस्रोतस्य (उदाहरणार्थं वोल्टेजनियामकस्य) उपयोगं कुर्वन्तु।
✔ क्षतिग्रस्तसंकेतकेबलानां जाँचं कृत्वा प्रतिस्थापयन्तु।
✔ आवश्यकतानुसारं चालकस्य IC अद्यतनं कुर्वन्तु अथवा प्रतिस्थापयन्तु।


4. स्क्रीनस्य भागः किमर्थं सम्यक् न प्रदर्श्यते (रङ्गविकृतिः, अनुपलब्धाः विभागाः)?

सम्भाव्यकारणानि : १.

  • शिथिलाः अथवा जंगयुक्ताः दत्तांशकेबलाः।

  • क्षतिग्रस्तं नियन्त्रणपत्रम्।

  • सॉफ्टवेयर विन्यासदोषः।

समाधानम् : १.
✔ डाटा केबल् पुनः संयोजयन्तु अथवा प्रतिस्थापयन्तु।
✔ नियन्त्रणकार्डं पुनः सेट् कुर्वन्तु/प्रतिस्थापयन्तु।
✔ सॉफ्टवेयरद्वारा प्रदर्शनसेटिंग्स् पुनः विन्यस्तं कुर्वन्तु।


5. LED प्रदर्शनं किमर्थं अतितप्तं भवति ?

सम्भाव्यकारणानि : १.

  • वायुप्रवाहः दुर्बलः अथवा व्यजनाः अवरुद्धाः।

  • उच्च परिवेशतापमान।

  • अतिचालककान्तिः।

समाधानम् : १.
✔ प्रदर्शनस्य परितः समुचितं वायुप्रवाहं सुनिश्चितं कुर्वन्तु।
✔ प्रकाशं न्यूनीकरोतु अथवा स्वयमेव मन्दीकरणं सक्षमं कुर्वन्तु।
✔ आवश्यकतानुसारं अतिरिक्तशीतलनप्रणालीं स्थापयन्तु।


6. सामान्यं LED प्रदर्शनसमस्यां कथं निवारयितुं शक्यते?

✅ नियमितरूपेण स्क्रीन-वेण्ट्-तः धूल/मलबे स्वच्छं कुर्वन्तु।
✅ प्रतिवर्ष व्यावसायिक रखरखाव का समय निर्धारित करें।
✅ दीर्घकालं यावत् अधिकतमप्रकाशेन धावनं परिहरन्तु।


अग्रे साहाय्यस्य आवश्यकता अस्ति वा ?समस्यानिवारणार्थं अस्माकं तकनीकीसमर्थने सम्पर्कं कुर्वन्तु!

CONTACT US

यदि भवान् अस्माकं उत्पादेषु रुचिं लभते तर्हि शीघ्रमेव अस्माभिः सह सम्पर्कं कुर्वन्तु

विक्रयविशेषज्ञेन सह सम्पर्कं कुर्वन्तु

अस्माकं विक्रयदलस्य समीपं गत्वा अनुकूलितसमाधानं अन्वेष्टुम् यत् भवतः व्यवसायस्य आवश्यकतां सम्यक् पूरयति तथा च भवतः यत्किमपि प्रश्नं सम्बोधयति।

ईमेल-सङ्केतः : १.info@reissopto.com पर

कारखाना पता : १.भवन 6, Huike फ्लैट पैनल प्रदर्शन औद्योगिक उद्यान, सं 1, Gongye 2nd रोड, Shiyan Shilong समुदाय, Bao'an जिला, Shenzhen शहर , चीन

whatsapp: १.+86177 4857 4559