न्यूनतापमानस्य, हिमयुक्तस्य, कठोरस्य च मौसमस्य कृते समीचीनं बहिः LED प्रदर्शनं चयनं महत्त्वपूर्णम् अस्ति । एते वातावरणाः प्रदर्शनस्य कार्यक्षमतायाः स्थायित्वस्य च अधिकानि आग्रहाणि कुर्वन्ति । मुख्यकारकेषु शीतप्रतिरोधः, हिमरोधकविशेषताः, स्थायिसामग्री च सन्ति । उच्च-प्रकाशयुक्तं, जलरोधकं, एंटीफ्रीज-एलईडी-प्रदर्शनं चयनं कृत्वा, एल्युमिनियम-मिश्रधातु-आवासैः, तापमान-नियन्त्रण-प्रणालीभिः च सह संरचनात्मक-प्रदर्शनं वर्धयित्वा, भवान् चरम-मौसमस्य विश्वसनीय-सञ्चालनं सुनिश्चितं कर्तुं शक्नोति
अत्यन्तं शीतस्य मौसमस्य कृते LED Displays इत्यस्य प्रमुखविशेषताः
निम्न-तापमान प्रतिरोध तथा तापमान नियन्त्रण प्रणाली
अत्यन्तं शीतकाले एलईडी-प्रदर्शनेषु उत्तमः शीतप्रतिरोधः भवितुमर्हति । -40°C तः 50°C पर्यन्तं परिचालनतापमानपरिधियुक्तानि प्रदर्शनानि चिनुत, येन हिमस्थितौ अपि समुचितकार्यक्षमता सुनिश्चिता भवति । अन्तर्निर्मिततापमाननियन्त्रणप्रणालीभिः (यथा तापकैः अथवा स्वचालिततापमाननियामकैः) सुसज्जिताः प्रदर्शनाः आन्तरिकघटकानाम् जमेन निवारयितुं शक्नुवन्ति, येन स्थिरं संचालनं सुनिश्चितं भवति
तदतिरिक्तं प्रदर्शनस्य मॉड्यूल्-शक्ति-प्रणाल्याः च शीतल-प्रतिरोधी-सामग्रीणां उपयोगः करणीयः, यथा एल्युमिनियम-मिश्रधातु-आवासः, ये न केवलं न्यून-तापमानं सहन्ते अपितु ताप-विसर्जनं च सुधारयन्ति, तापमान-परिवर्तनेन उत्पन्नं सघनीकरणं च निवारयन्ति
जलरोधक तथा हिमरोधक विशेषताएँ
हिमयुक्तवातावरणानां कृते प्रवेशरक्षणं महत्त्वपूर्णं कारकम् अस्ति । IP65 अथवा तस्मात् अधिकस्य संरक्षणरेटिंग् युक्तानि LED प्रदर्शनानि चिनुत, यत् प्रभावीरूपेण वर्षा, हिमम्, आर्द्रता च प्रणाल्यां प्रवेशं निवारयति । स्क्रीनपृष्ठे हिमस्य हिमस्य च सञ्चयः परिहरितुं केचन प्रदर्शनाः हिमविरोधी लेपनैः अथवा स्वचालितहिमनिष्कासनप्रणालीभिः सुसज्जिताः भवन्ति, येन अत्यन्तं मौसमे अपि स्पष्टदृश्यता सुनिश्चिता भवति
न्यूनतापमानवातावरणेषु स्थायित्वम्
मौसमप्रतिरोधक एलईडी-प्रदर्शनानि विशेषतया चरम-मौसमस्य कृते निर्मिताः सन्ति । तेषां एल्युमिनियम-मिश्रधातु-आवासाः न्यून-तापमात्रे स्थिराः तिष्ठन्ति, शीतकारणात् न क्रन्दन्ति, विकृताः वा न भवन्ति । तस्मिन् एव काले एल्युमिनियममिश्रधातुस्य जंगप्रतिरोधः प्रभावीरूपेण हिमस्य द्रवणेन उत्पद्यमानस्य आर्द्रतायाः लवणस्य च क्षरणस्य रक्षणं करोति, येन उपकरणस्य आयुः विस्तारः भवति
हिमयुक्तेषु वातावरणेषु उच्चप्रकाशः
प्रबलप्रतिबिम्बितप्रकाशयुक्तेषु हिमयुक्तेषु वातावरणेषु एलईडी-प्रदर्शनेषु अधिकं प्रकाशस्तरः भवितुमर्हति । ५००० तः ७००० निट् यावत् कान्तिस्तरयुक्ताः प्रदर्शनाः हिमात् तीव्रप्रकाशस्य अधीनं अपि स्पष्टदृश्यतां सुनिश्चितयन्ति । तदतिरिक्तं, चकाचौंधविरोधी लेपनं हिमतः हिमात् च प्रतिबिम्बं न्यूनीकरोति, येन प्रदर्शनस्य स्पष्टता अधिकं वर्धते ।
कुशलतापविसर्जनं स्थिरं च प्रदर्शनम्
अत्यन्तं शीते बृहत् तापमानान्तरं आन्तरिकं आइसिंग् अथवा सघनीकरणं जनयितुं शक्नोति । एल्युमिनियम मिश्रधातु एलईडी प्रदर्शनं न केवलं हल्कं भवति अपितु उत्तमं तापचालकतां अपि प्रदाति, यत् द्रुतगत्या तापविसर्जनस्य अनुमतिं ददाति तथा च अतितापस्य अथवा तापमानपरिवर्तनस्य कारणेन क्षतिं निवारयति अपि च, मॉड्यूलर डिजाइनेन अनुरक्षणं सुलभं भवति, अवकाशसमयः न्यूनीकरोति च ।
न्यून-तापमानस्य बर्फयुक्तस्य च वातावरणस्य कृते अनुकूलित-एलईडी-प्रदर्शनस्य आवश्यकता किमर्थम्
न्यूनतापमानस्य हिमयुक्तेषु च वातावरणेषु अनुकूलित-एलईडी-प्रदर्शनानि अधिकप्रभावितेण विशिष्टानि आवश्यकतानि पूरयितुं शक्नुवन्ति । उदाहरणार्थं, अनुकूलित-आकारस्य प्रदर्शनानि भिन्न-भिन्न-परिदृश्यानां अनुकूलतां प्राप्तुं शक्नुवन्ति, यदा तु विशिष्ट-मॉड्यूल्-निर्माणानि जलरोधकं, एंटीफ्रीज-प्रदर्शनं, ताप-विसर्जनं च वर्धयन्ति दूरस्थनिरीक्षणप्रौद्योगिक्याः सह एलईडी-प्रदर्शनानि उपयोक्तृभ्यः वास्तविकसमये उपकरणस्य स्थितिं पश्यितुं अपि शक्नुवन्ति, येन शीतवायुजन्यविलम्बः परिहरति ।
अत्यन्तं शीतकाले एलईडी डिस्प्ले इत्यस्य अनुप्रयोगाः
स्नोय आउटडोर विज्ञापनस्य कृते एलईडी स्क्रीन
शीतप्रदेशेषु बहिः विज्ञापनार्थं एलईडी-प्रदर्शनानि न्यूनतापमानस्य, अधिकहिमस्य च निरन्तरं कार्यं कर्तुं अर्हन्ति । एण्टी-ग्लेर् कोटिङ्ग्स् तथा IP65 प्रोटेक्शन् रेटिंग्स् इत्यनेन सह उच्च-प्रकाश-प्रदर्शनानि सुनिश्चितयन्ति यत् विज्ञापनसामग्री वायु-हिमे अपि स्पष्टतया दृश्यते एल्युमिनियम-मिश्रधातु-आवासाः, मॉड्यूलर-डिजाइनाः च एतेषां प्रदर्शनानां परिपालनं सुलभं कुर्वन्ति, कठोर-मौसमस्य प्रति अधिकं प्रतिरोधकं च कुर्वन्ति ।
शीतकालीनक्रीडाकार्यक्रमेभ्यः एलईडीप्रदर्शनानि
शीतकालीनक्रीडासु, यथा स्कीइंग् अथवा हिम-आधारितस्पर्धासु, प्रेक्षकाणां कृते वास्तविकसमयस्य स्कोरं, अद्यतनं, पुनः क्रीडां च प्रदातुं एलईडी-प्रदर्शनस्य आवश्यकता भवति । एतेषु प्रदर्शनेषु पर्याप्तकान्तिः विस्तृतदृश्यकोणः च आवश्यकाः येन मुक्तहिमक्षेत्रेषु बृहत्दर्शकानां कृते स्पष्टदृश्यानि सुनिश्चितानि भवन्ति । अत्यन्तं मौसमस्य परिस्थितौ समुचितसञ्चालनं सुनिश्चित्य फ्रीज-प्रूफ-वाटरप्रूफ्-विशेषताः प्रमुखाः सन्ति ।
बर्फीले संगीतसङ्गीतस्य वा आयोजनस्य वा कृते LED प्रदर्शनभित्तिः
हिमयुक्तेषु बहिः संगीतसङ्गीतसमारोहेषु अथवा आयोजनेषु बृहत् एलईडी-प्रदर्शनभित्तिः न्यूनतापमानं हिमसञ्चयं च सहितुं अर्हति । एल्युमिनियम मिश्रधातु आवासयुक्ताः प्रदर्शनाः तथा तापनप्रणालीः संरचनात्मकस्थिरतां स्पष्टदृश्यानि च निर्वाहयन्ति । तदतिरिक्तं मॉड्यूलर-डिजाइनाः शीघ्रं सेटअपं विच्छेदनं च कर्तुं शक्नुवन्ति, येन ते अस्थायीघटनानां कृते आदर्शाः भवन्ति ।
निम्न-तापमान-एलईडी-प्रदर्शनेषु एल्युमिनियम-मिश्रधातुस्य भूमिका
हल्कं तथापि दृढम्
एल्युमिनियम मिश्रधातुसामग्रीणां हल्केन डिजाइनेन एलईडी-प्रदर्शनानां कुलभारः महत्त्वपूर्णतया न्यूनीकरोति, येन तेषां परिवहनं स्थापनं च सुलभं भवति । तत्सह तेषां उच्चबलं प्रचण्डवायुना, प्रचण्डहिमस्य च अधीनं प्रदर्शनानि संरचनात्मकरूपेण स्थिराः एव तिष्ठन्ति इति सुनिश्चितं करोति ।
उत्कृष्ट जंग प्रतिरोध
एल्युमिनियममिश्रधातुः स्वाभाविकतया जंगस्य प्रतिरोधं करोति, येन हिमस्य द्रवणेन उत्पद्यमानस्य आर्द्रतायाः, लवणस्य च क्षरणस्य विरुद्धं विशेषतया प्रभावी भवति । अतिरिक्त एनोडाइज्ड् लेपनाः तस्य स्थायित्वं अधिकं वर्धयन्ति ।
कुशलतापविसर्जनम्
एल्युमिनियममिश्रधातुस्य तापचालकता न्यूनतापमानवातावरणेषु तापस्य शीघ्रं विसर्जने सहायकं भवति, येन आन्तरिकघटकानाम् अतितापनं वा बृहत् तापमानान्तरेण क्षतिः वा न भवति एतेन कठोरवायुषु प्रदर्शनस्य दीर्घकालं स्थिरं संचालनं सुनिश्चितं भवति ।
लचीला डिजाइन अनुकूलनक्षमता
एल्युमिनियममिश्रधातुसामग्रीणां लचीलतायाः कारणात् विभिन्नाकारेषु आकारेषु च कस्टम् एलईडी प्रदर्शनं भवति, यथा वक्रपर्दे अथवा अनियमितरूपेण आकारयुक्तानि प्रदर्शनभित्तिः हिमयुक्तेषु आयोजनेषु सृजनात्मकस्थापनार्थं एषा अनुकूलता विशेषतया उपयोगी भवति ।
उष्ण अनुशंसाः
यदि भवान् अस्माकं उत्पादेषु रुचिं लभते तर्हि शीघ्रमेव अस्माभिः सह सम्पर्कं कुर्वन्तु
अस्माकं विक्रयदलस्य समीपं गत्वा अनुकूलितसमाधानं अन्वेष्टुम् यत् भवतः व्यवसायस्य आवश्यकतां सम्यक् पूरयति तथा च भवतः यत्किमपि प्रश्नं सम्बोधयति।
ईमेल-सङ्केतः : १.info@reissopto.com परकारखाना पता : १.भवन 6, Huike फ्लैट पैनल प्रदर्शन औद्योगिक उद्यान, सं 1, Gongye 2nd रोड, Shiyan Shilong समुदाय, Bao'an जिला, Shenzhen शहर , चीन
whatsapp: १.+86177 4857 4559