एलईडी घनप्रदर्शनं 3D दृश्यप्रौद्योगिकी अस्ति या बहुविधं LED पटलं एकत्र संयोजयित्वा घनसंरचना निर्माति । प्रायः ४, ५ वा ६ पक्षैः निर्मितं भवति, येषु प्रत्येकं उच्च-संकल्प-सामग्री प्रदर्शयितुं समर्थः भवति । एतेषु प्रदर्शनेषु प्रकाश-उत्सर्जक-डायोड् (LED) इत्यस्य उपयोगेन बहुकोणात् दृश्यमानानि जीवन्तं, गतिशीलं चित्रं, विडियो च निर्मायते ।
तदतिरिक्तं घनस्य प्रत्येकं मुखं भिन्नसामग्रीप्रदर्शनार्थं स्वतन्त्रतया संचालितुं वा एकीकृतप्रतिबिम्बं प्रस्तुतुं एकत्र कार्यं कर्तुं वा शक्यते । एते प्रदर्शनाः विविधप्रमाणेषु पिक्सेलपिचेषु च उपलभ्यन्ते, ये आन्तरिक-बहिः-वातावरणेषु उपयुक्ताः सन्ति ।